五月天青色头像情侣网名,国产亚洲av片在线观看18女人,黑人巨茎大战俄罗斯美女,扒下她的小内裤打屁股

歡迎光臨散文網(wǎng) 會員登陸 & 注冊

巴利語導論第1課部分筆記(含部分練習)

2023-08-04 11:44 作者:BrightRivers  | 我要投稿

第1課

第一變位

現(xiàn)在時態(tài)陳述式


bhū: to be



元音輪替

ū -> o -> + a -> av + a -> ava


練習1

tathāgato bhāsati: thus-gone says如來說

upāsako pucchati: a lay-disciple asks僧徒問

puriso evam vadati: a man says so人如是說

devo amanusso hoti: a god is non-human神非人

evam vadāmi: I say so我如是說

mahāmatto nisīdati: a minister sits大臣坐下

samano tathāgato hoti: a philosopher thus-gone is如來是哲人

putto upasako passati: a son lay-disciple sees一位子僧徒看

brāhmano upasamkamati: a brahman (priest) approaches一位婆羅門來到

manusso jīvati: a man lives人活

evam vadanti: they say so他們?nèi)缡钦f

巴利語導論第1課部分筆記(含部分練習)的評論 (共 條)

分享到微博請遵守國家法律
卢氏县| 禹城市| 苏州市| 东乌珠穆沁旗| 响水县| 龙陵县| 德清县| 贵阳市| 八宿县| 普兰县| 麟游县| 景洪市| 潮州市| 万安县| 肥西县| 延长县| 南陵县| 东光县| 葵青区| 晋中市| 南昌市| 泽州县| 子洲县| 东方市| 屏南县| 象山县| 车险| 盐津县| 满洲里市| 奇台县| 红河县| 梅州市| 嵩明县| 巴塘县| 武宣县| 朝阳区| 清镇市| 浙江省| 贵溪市| 麻江县| 桃江县|